Sri Guru Pranama
om ajnana-timirandhasya jnananjana-salakaya
cakshur unmilitam yena tasmai sri-gurave
namah
Sri Rupa Pranama
sri-caitanya-mano-’bhishtam sthapitam yena bhu-tale
svayam rupah kada mahyam dadati sva-padantikam
Mangalacarana
vande ‘ham sri-guroh sri-yuta-pada-kamalam sri-gurun
vaishnavams ca
sri-rupam sagrajatam saha-gana-raghunathanvitam tam sa jivam
sadvaitam savadhutam parijana-sahitam krishna-caitanya-devam
sri-radha-krishna-padan saha-gana-lalita- sri-visakhanvitams ca
Sri Krishna Pranama
he krishna karuna-sindho
dina-bandho jagat-pate
gopesa gopika-kanta
radha-kanta namo ’stu te
Sri Radha Pranama
tapta-kancana-gaurangi radhe vrindavanesvari
vrishabhanu-sute devi pranamami hari-priye
Sri Vaishnava Pranama
vancha-kalpatarubhyas ca kripa-sindhubhya eva ca
patitanam pavanebhyo vaishnavebhyo namo namah
Panca-tattva Maha-mantra
(jaya) sri-krishna-caitanya prabhu nityananda
sri-advaita gadadhara srivasadi-gaura-bhakta-vrinda
Maha Mantra
HARE KRISHNA HARE KRISHNA KRISHNA KRISHNA HARE HARE
HARE RAMA HARE RAMA RAMA RAMA HARE HARE
Srila Prabhupada Pranati
nama om vishnu-padaya krishna-preshthaya bhu-tale
srimate bhaktivedanta-svamin iti namine
namas te sarasvate deve gaura-vani-pracarine
nirvisesha-sunyavadi-pascatya-desa-tarine