Guru Pranama om ajnana-timirandhasya jnananjana-salakaya
cakshur unmilitam yena tasmai sri-gurave namah
Sri Rupa Pranama sri-caitanya-mano-’bhishtam sthapitam yena bhu-tale
svayam rupah kada mahyam dadati sva-padantikam
Manglacharana vande ‘ham sri-guroh sri-yuta-pada-kamalam sri-gurun vaishnavams ca
sri-rupam sagrajatam saha-gana-raghunathanvitam tam sa jivam
sadvaitam savadhutam parijana-sahitam krishna-caitanya-devam
sri-radha-krishna-padan saha-gana-lalita- sri-visakhanvitams ca
Sri Krishna Pranam he krishna karuna-sindho dina-bandho jagat-pate
gopesa gopika-kanta radha-kanta namo ’stu te
Sri Radha Pranama tapta-kancana-gaurangi radhe vrindavanesvari
vrishabhanu-sute devi pranamami hari-priye
Sri Vaishnava vancha-kalpatarubhyas ca kripa-sindhubhya eva ca
Pranama patitanam pavanebhyo vaishnavebhyo namo namah
(jaya) sri-krishna-caitanya prabhu nityananda
sri-advaita gadadhara srivasadi-gaura-bhakta-vrinda
Maha Mantra Hare Krishna…x3